Declension table of ?vaṭara

Deva

NeuterSingularDualPlural
Nominativevaṭaram vaṭare vaṭarāṇi
Vocativevaṭara vaṭare vaṭarāṇi
Accusativevaṭaram vaṭare vaṭarāṇi
Instrumentalvaṭareṇa vaṭarābhyām vaṭaraiḥ
Dativevaṭarāya vaṭarābhyām vaṭarebhyaḥ
Ablativevaṭarāt vaṭarābhyām vaṭarebhyaḥ
Genitivevaṭarasya vaṭarayoḥ vaṭarāṇām
Locativevaṭare vaṭarayoḥ vaṭareṣu

Compound vaṭara -

Adverb -vaṭaram -vaṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria