Declension table of ?vaṭakā

Deva

FeminineSingularDualPlural
Nominativevaṭakā vaṭake vaṭakāḥ
Vocativevaṭake vaṭake vaṭakāḥ
Accusativevaṭakām vaṭake vaṭakāḥ
Instrumentalvaṭakayā vaṭakābhyām vaṭakābhiḥ
Dativevaṭakāyai vaṭakābhyām vaṭakābhyaḥ
Ablativevaṭakāyāḥ vaṭakābhyām vaṭakābhyaḥ
Genitivevaṭakāyāḥ vaṭakayoḥ vaṭakānām
Locativevaṭakāyām vaṭakayoḥ vaṭakāsu

Adverb -vaṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria