Declension table of ?vaṭakaṇikā

Deva

FeminineSingularDualPlural
Nominativevaṭakaṇikā vaṭakaṇike vaṭakaṇikāḥ
Vocativevaṭakaṇike vaṭakaṇike vaṭakaṇikāḥ
Accusativevaṭakaṇikām vaṭakaṇike vaṭakaṇikāḥ
Instrumentalvaṭakaṇikayā vaṭakaṇikābhyām vaṭakaṇikābhiḥ
Dativevaṭakaṇikāyai vaṭakaṇikābhyām vaṭakaṇikābhyaḥ
Ablativevaṭakaṇikāyāḥ vaṭakaṇikābhyām vaṭakaṇikābhyaḥ
Genitivevaṭakaṇikāyāḥ vaṭakaṇikayoḥ vaṭakaṇikānām
Locativevaṭakaṇikāyām vaṭakaṇikayoḥ vaṭakaṇikāsu

Adverb -vaṭakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria