Declension table of ?vaṭāśvatthavivāha

Deva

MasculineSingularDualPlural
Nominativevaṭāśvatthavivāhaḥ vaṭāśvatthavivāhau vaṭāśvatthavivāhāḥ
Vocativevaṭāśvatthavivāha vaṭāśvatthavivāhau vaṭāśvatthavivāhāḥ
Accusativevaṭāśvatthavivāham vaṭāśvatthavivāhau vaṭāśvatthavivāhān
Instrumentalvaṭāśvatthavivāhena vaṭāśvatthavivāhābhyām vaṭāśvatthavivāhaiḥ vaṭāśvatthavivāhebhiḥ
Dativevaṭāśvatthavivāhāya vaṭāśvatthavivāhābhyām vaṭāśvatthavivāhebhyaḥ
Ablativevaṭāśvatthavivāhāt vaṭāśvatthavivāhābhyām vaṭāśvatthavivāhebhyaḥ
Genitivevaṭāśvatthavivāhasya vaṭāśvatthavivāhayoḥ vaṭāśvatthavivāhānām
Locativevaṭāśvatthavivāhe vaṭāśvatthavivāhayoḥ vaṭāśvatthavivāheṣu

Compound vaṭāśvatthavivāha -

Adverb -vaṭāśvatthavivāham -vaṭāśvatthavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria