Declension table of ?vaṭārakamaya

Deva

NeuterSingularDualPlural
Nominativevaṭārakamayam vaṭārakamaye vaṭārakamayāṇi
Vocativevaṭārakamaya vaṭārakamaye vaṭārakamayāṇi
Accusativevaṭārakamayam vaṭārakamaye vaṭārakamayāṇi
Instrumentalvaṭārakamayeṇa vaṭārakamayābhyām vaṭārakamayaiḥ
Dativevaṭārakamayāya vaṭārakamayābhyām vaṭārakamayebhyaḥ
Ablativevaṭārakamayāt vaṭārakamayābhyām vaṭārakamayebhyaḥ
Genitivevaṭārakamayasya vaṭārakamayayoḥ vaṭārakamayāṇām
Locativevaṭārakamaye vaṭārakamayayoḥ vaṭārakamayeṣu

Compound vaṭārakamaya -

Adverb -vaṭārakamayam -vaṭārakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria