Declension table of ?vaṭāraka

Deva

MasculineSingularDualPlural
Nominativevaṭārakaḥ vaṭārakau vaṭārakāḥ
Vocativevaṭāraka vaṭārakau vaṭārakāḥ
Accusativevaṭārakam vaṭārakau vaṭārakān
Instrumentalvaṭārakeṇa vaṭārakābhyām vaṭārakaiḥ vaṭārakebhiḥ
Dativevaṭārakāya vaṭārakābhyām vaṭārakebhyaḥ
Ablativevaṭārakāt vaṭārakābhyām vaṭārakebhyaḥ
Genitivevaṭārakasya vaṭārakayoḥ vaṭārakāṇām
Locativevaṭārake vaṭārakayoḥ vaṭārakeṣu

Compound vaṭāraka -

Adverb -vaṭārakam -vaṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria