Declension table of ?vaṭāku

Deva

MasculineSingularDualPlural
Nominativevaṭākuḥ vaṭākū vaṭākavaḥ
Vocativevaṭāko vaṭākū vaṭākavaḥ
Accusativevaṭākum vaṭākū vaṭākūn
Instrumentalvaṭākunā vaṭākubhyām vaṭākubhiḥ
Dativevaṭākave vaṭākubhyām vaṭākubhyaḥ
Ablativevaṭākoḥ vaṭākubhyām vaṭākubhyaḥ
Genitivevaṭākoḥ vaṭākvoḥ vaṭākūnām
Locativevaṭākau vaṭākvoḥ vaṭākuṣu

Compound vaṭāku -

Adverb -vaṭāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria