Declension table of ?vaṭākara

Deva

MasculineSingularDualPlural
Nominativevaṭākaraḥ vaṭākarau vaṭākarāḥ
Vocativevaṭākara vaṭākarau vaṭākarāḥ
Accusativevaṭākaram vaṭākarau vaṭākarān
Instrumentalvaṭākareṇa vaṭākarābhyām vaṭākaraiḥ vaṭākarebhiḥ
Dativevaṭākarāya vaṭākarābhyām vaṭākarebhyaḥ
Ablativevaṭākarāt vaṭākarābhyām vaṭākarebhyaḥ
Genitivevaṭākarasya vaṭākarayoḥ vaṭākarāṇām
Locativevaṭākare vaṭākarayoḥ vaṭākareṣu

Compound vaṭākara -

Adverb -vaṭākaram -vaṭākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria