Declension table of ?vaṭṭaka

Deva

MasculineSingularDualPlural
Nominativevaṭṭakaḥ vaṭṭakau vaṭṭakāḥ
Vocativevaṭṭaka vaṭṭakau vaṭṭakāḥ
Accusativevaṭṭakam vaṭṭakau vaṭṭakān
Instrumentalvaṭṭakena vaṭṭakābhyām vaṭṭakaiḥ vaṭṭakebhiḥ
Dativevaṭṭakāya vaṭṭakābhyām vaṭṭakebhyaḥ
Ablativevaṭṭakāt vaṭṭakābhyām vaṭṭakebhyaḥ
Genitivevaṭṭakasya vaṭṭakayoḥ vaṭṭakānām
Locativevaṭṭake vaṭṭakayoḥ vaṭṭakeṣu

Compound vaṭṭaka -

Adverb -vaṭṭakam -vaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria