Declension table of ?vaṣaṭkartṛ

Deva

MasculineSingularDualPlural
Nominativevaṣaṭkartā vaṣaṭkartārau vaṣaṭkartāraḥ
Vocativevaṣaṭkartaḥ vaṣaṭkartārau vaṣaṭkartāraḥ
Accusativevaṣaṭkartāram vaṣaṭkartārau vaṣaṭkartṝn
Instrumentalvaṣaṭkartrā vaṣaṭkartṛbhyām vaṣaṭkartṛbhiḥ
Dativevaṣaṭkartre vaṣaṭkartṛbhyām vaṣaṭkartṛbhyaḥ
Ablativevaṣaṭkartuḥ vaṣaṭkartṛbhyām vaṣaṭkartṛbhyaḥ
Genitivevaṣaṭkartuḥ vaṣaṭkartroḥ vaṣaṭkartṝṇām
Locativevaṣaṭkartari vaṣaṭkartroḥ vaṣaṭkartṛṣu

Compound vaṣaṭkartṛ -

Adverb -vaṣaṭkartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria