Declension table of ?vaṣaṭkārin

Deva

MasculineSingularDualPlural
Nominativevaṣaṭkārī vaṣaṭkāriṇau vaṣaṭkāriṇaḥ
Vocativevaṣaṭkārin vaṣaṭkāriṇau vaṣaṭkāriṇaḥ
Accusativevaṣaṭkāriṇam vaṣaṭkāriṇau vaṣaṭkāriṇaḥ
Instrumentalvaṣaṭkāriṇā vaṣaṭkāribhyām vaṣaṭkāribhiḥ
Dativevaṣaṭkāriṇe vaṣaṭkāribhyām vaṣaṭkāribhyaḥ
Ablativevaṣaṭkāriṇaḥ vaṣaṭkāribhyām vaṣaṭkāribhyaḥ
Genitivevaṣaṭkāriṇaḥ vaṣaṭkāriṇoḥ vaṣaṭkāriṇām
Locativevaṣaṭkāriṇi vaṣaṭkāriṇoḥ vaṣaṭkāriṣu

Compound vaṣaṭkāri -

Adverb -vaṣaṭkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria