Declension table of ?vaṣaṭkṛti

Deva

FeminineSingularDualPlural
Nominativevaṣaṭkṛtiḥ vaṣaṭkṛtī vaṣaṭkṛtayaḥ
Vocativevaṣaṭkṛte vaṣaṭkṛtī vaṣaṭkṛtayaḥ
Accusativevaṣaṭkṛtim vaṣaṭkṛtī vaṣaṭkṛtīḥ
Instrumentalvaṣaṭkṛtyā vaṣaṭkṛtibhyām vaṣaṭkṛtibhiḥ
Dativevaṣaṭkṛtyai vaṣaṭkṛtaye vaṣaṭkṛtibhyām vaṣaṭkṛtibhyaḥ
Ablativevaṣaṭkṛtyāḥ vaṣaṭkṛteḥ vaṣaṭkṛtibhyām vaṣaṭkṛtibhyaḥ
Genitivevaṣaṭkṛtyāḥ vaṣaṭkṛteḥ vaṣaṭkṛtyoḥ vaṣaṭkṛtīnām
Locativevaṣaṭkṛtyām vaṣaṭkṛtau vaṣaṭkṛtyoḥ vaṣaṭkṛtiṣu

Compound vaṣaṭkṛti -

Adverb -vaṣaṭkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria