Declension table of ?vaṣaṭkṛtā

Deva

FeminineSingularDualPlural
Nominativevaṣaṭkṛtā vaṣaṭkṛte vaṣaṭkṛtāḥ
Vocativevaṣaṭkṛte vaṣaṭkṛte vaṣaṭkṛtāḥ
Accusativevaṣaṭkṛtām vaṣaṭkṛte vaṣaṭkṛtāḥ
Instrumentalvaṣaṭkṛtayā vaṣaṭkṛtābhyām vaṣaṭkṛtābhiḥ
Dativevaṣaṭkṛtāyai vaṣaṭkṛtābhyām vaṣaṭkṛtābhyaḥ
Ablativevaṣaṭkṛtāyāḥ vaṣaṭkṛtābhyām vaṣaṭkṛtābhyaḥ
Genitivevaṣaṭkṛtāyāḥ vaṣaṭkṛtayoḥ vaṣaṭkṛtānām
Locativevaṣaṭkṛtāyām vaṣaṭkṛtayoḥ vaṣaṭkṛtāsu

Adverb -vaṣaṭkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria