Declension table of ?vaṣaṭkṛta

Deva

NeuterSingularDualPlural
Nominativevaṣaṭkṛtam vaṣaṭkṛte vaṣaṭkṛtāni
Vocativevaṣaṭkṛta vaṣaṭkṛte vaṣaṭkṛtāni
Accusativevaṣaṭkṛtam vaṣaṭkṛte vaṣaṭkṛtāni
Instrumentalvaṣaṭkṛtena vaṣaṭkṛtābhyām vaṣaṭkṛtaiḥ
Dativevaṣaṭkṛtāya vaṣaṭkṛtābhyām vaṣaṭkṛtebhyaḥ
Ablativevaṣaṭkṛtāt vaṣaṭkṛtābhyām vaṣaṭkṛtebhyaḥ
Genitivevaṣaṭkṛtasya vaṣaṭkṛtayoḥ vaṣaṭkṛtānām
Locativevaṣaṭkṛte vaṣaṭkṛtayoḥ vaṣaṭkṛteṣu

Compound vaṣaṭkṛta -

Adverb -vaṣaṭkṛtam -vaṣaṭkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria