Declension table of ?vaṣaṭkṛta

Deva

MasculineSingularDualPlural
Nominativevaṣaṭkṛtaḥ vaṣaṭkṛtau vaṣaṭkṛtāḥ
Vocativevaṣaṭkṛta vaṣaṭkṛtau vaṣaṭkṛtāḥ
Accusativevaṣaṭkṛtam vaṣaṭkṛtau vaṣaṭkṛtān
Instrumentalvaṣaṭkṛtena vaṣaṭkṛtābhyām vaṣaṭkṛtaiḥ vaṣaṭkṛtebhiḥ
Dativevaṣaṭkṛtāya vaṣaṭkṛtābhyām vaṣaṭkṛtebhyaḥ
Ablativevaṣaṭkṛtāt vaṣaṭkṛtābhyām vaṣaṭkṛtebhyaḥ
Genitivevaṣaṭkṛtasya vaṣaṭkṛtayoḥ vaṣaṭkṛtānām
Locativevaṣaṭkṛte vaṣaṭkṛtayoḥ vaṣaṭkṛteṣu

Compound vaṣaṭkṛta -

Adverb -vaṣaṭkṛtam -vaṣaṭkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria