Declension table of ?vaṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativevaṣṭi_ā vaṣṭi_e vaṣṭi_āḥ
Vocativevaṣṭi_e vaṣṭi_e vaṣṭi_āḥ
Accusativevaṣṭi_ām vaṣṭi_e vaṣṭi_āḥ
Instrumentalvaṣṭi_ayā vaṣṭi_ābhyām vaṣṭi_ābhiḥ
Dativevaṣṭi_āyai vaṣṭi_ābhyām vaṣṭi_ābhyaḥ
Ablativevaṣṭi_āyāḥ vaṣṭi_ābhyām vaṣṭi_ābhyaḥ
Genitivevaṣṭi_āyāḥ vaṣṭi_ayoḥ vaṣṭi_ānām
Locativevaṣṭi_āyām vaṣṭi_ayoḥ vaṣṭi_āsu

Adverb -vaṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria