Declension table of ?vaṣṭi

Deva

NeuterSingularDualPlural
Nominativevaṣṭi vaṣṭinī vaṣṭīni
Vocativevaṣṭi vaṣṭinī vaṣṭīni
Accusativevaṣṭi vaṣṭinī vaṣṭīni
Instrumentalvaṣṭinā vaṣṭibhyām vaṣṭibhiḥ
Dativevaṣṭine vaṣṭibhyām vaṣṭibhyaḥ
Ablativevaṣṭinaḥ vaṣṭibhyām vaṣṭibhyaḥ
Genitivevaṣṭinaḥ vaṣṭinoḥ vaṣṭīnām
Locativevaṣṭini vaṣṭinoḥ vaṣṭiṣu

Compound vaṣṭi -

Adverb -vaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria