Declension table of ?vaṣṭi

Deva

MasculineSingularDualPlural
Nominativevaṣṭiḥ vaṣṭī vaṣṭayaḥ
Vocativevaṣṭe vaṣṭī vaṣṭayaḥ
Accusativevaṣṭim vaṣṭī vaṣṭīn
Instrumentalvaṣṭinā vaṣṭibhyām vaṣṭibhiḥ
Dativevaṣṭaye vaṣṭibhyām vaṣṭibhyaḥ
Ablativevaṣṭeḥ vaṣṭibhyām vaṣṭibhyaḥ
Genitivevaṣṭeḥ vaṣṭyoḥ vaṣṭīnām
Locativevaṣṭau vaṣṭyoḥ vaṣṭiṣu

Compound vaṣṭi -

Adverb -vaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria