Declension table of ?vaṇita

Deva

NeuterSingularDualPlural
Nominativevaṇitam vaṇite vaṇitāni
Vocativevaṇita vaṇite vaṇitāni
Accusativevaṇitam vaṇite vaṇitāni
Instrumentalvaṇitena vaṇitābhyām vaṇitaiḥ
Dativevaṇitāya vaṇitābhyām vaṇitebhyaḥ
Ablativevaṇitāt vaṇitābhyām vaṇitebhyaḥ
Genitivevaṇitasya vaṇitayoḥ vaṇitānām
Locativevaṇite vaṇitayoḥ vaṇiteṣu

Compound vaṇita -

Adverb -vaṇitam -vaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria