Declension table of ?vaṇita

Deva

MasculineSingularDualPlural
Nominativevaṇitaḥ vaṇitau vaṇitāḥ
Vocativevaṇita vaṇitau vaṇitāḥ
Accusativevaṇitam vaṇitau vaṇitān
Instrumentalvaṇitena vaṇitābhyām vaṇitaiḥ vaṇitebhiḥ
Dativevaṇitāya vaṇitābhyām vaṇitebhyaḥ
Ablativevaṇitāt vaṇitābhyām vaṇitebhyaḥ
Genitivevaṇitasya vaṇitayoḥ vaṇitānām
Locativevaṇite vaṇitayoḥ vaṇiteṣu

Compound vaṇita -

Adverb -vaṇitam -vaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria