Declension table of ?vaṇiktva

Deva

NeuterSingularDualPlural
Nominativevaṇiktvam vaṇiktve vaṇiktvāni
Vocativevaṇiktva vaṇiktve vaṇiktvāni
Accusativevaṇiktvam vaṇiktve vaṇiktvāni
Instrumentalvaṇiktvena vaṇiktvābhyām vaṇiktvaiḥ
Dativevaṇiktvāya vaṇiktvābhyām vaṇiktvebhyaḥ
Ablativevaṇiktvāt vaṇiktvābhyām vaṇiktvebhyaḥ
Genitivevaṇiktvasya vaṇiktvayoḥ vaṇiktvānām
Locativevaṇiktve vaṇiktvayoḥ vaṇiktveṣu

Compound vaṇiktva -

Adverb -vaṇiktvam -vaṇiktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria