Declension table of ?vaṇiksūnu

Deva

MasculineSingularDualPlural
Nominativevaṇiksūnuḥ vaṇiksūnū vaṇiksūnavaḥ
Vocativevaṇiksūno vaṇiksūnū vaṇiksūnavaḥ
Accusativevaṇiksūnum vaṇiksūnū vaṇiksūnūn
Instrumentalvaṇiksūnunā vaṇiksūnubhyām vaṇiksūnubhiḥ
Dativevaṇiksūnave vaṇiksūnubhyām vaṇiksūnubhyaḥ
Ablativevaṇiksūnoḥ vaṇiksūnubhyām vaṇiksūnubhyaḥ
Genitivevaṇiksūnoḥ vaṇiksūnvoḥ vaṇiksūnūnām
Locativevaṇiksūnau vaṇiksūnvoḥ vaṇiksūnuṣu

Compound vaṇiksūnu -

Adverb -vaṇiksūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria