Declension table of ?vaṇiksutā

Deva

FeminineSingularDualPlural
Nominativevaṇiksutā vaṇiksute vaṇiksutāḥ
Vocativevaṇiksute vaṇiksute vaṇiksutāḥ
Accusativevaṇiksutām vaṇiksute vaṇiksutāḥ
Instrumentalvaṇiksutayā vaṇiksutābhyām vaṇiksutābhiḥ
Dativevaṇiksutāyai vaṇiksutābhyām vaṇiksutābhyaḥ
Ablativevaṇiksutāyāḥ vaṇiksutābhyām vaṇiksutābhyaḥ
Genitivevaṇiksutāyāḥ vaṇiksutayoḥ vaṇiksutānām
Locativevaṇiksutāyām vaṇiksutayoḥ vaṇiksutāsu

Adverb -vaṇiksutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria