Declension table of ?vaṇiksuta

Deva

MasculineSingularDualPlural
Nominativevaṇiksutaḥ vaṇiksutau vaṇiksutāḥ
Vocativevaṇiksuta vaṇiksutau vaṇiksutāḥ
Accusativevaṇiksutam vaṇiksutau vaṇiksutān
Instrumentalvaṇiksutena vaṇiksutābhyām vaṇiksutaiḥ vaṇiksutebhiḥ
Dativevaṇiksutāya vaṇiksutābhyām vaṇiksutebhyaḥ
Ablativevaṇiksutāt vaṇiksutābhyām vaṇiksutebhyaḥ
Genitivevaṇiksutasya vaṇiksutayoḥ vaṇiksutānām
Locativevaṇiksute vaṇiksutayoḥ vaṇiksuteṣu

Compound vaṇiksuta -

Adverb -vaṇiksutam -vaṇiksutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria