Declension table of ?vaṇiksārtha

Deva

MasculineSingularDualPlural
Nominativevaṇiksārthaḥ vaṇiksārthau vaṇiksārthāḥ
Vocativevaṇiksārtha vaṇiksārthau vaṇiksārthāḥ
Accusativevaṇiksārtham vaṇiksārthau vaṇiksārthān
Instrumentalvaṇiksārthena vaṇiksārthābhyām vaṇiksārthaiḥ vaṇiksārthebhiḥ
Dativevaṇiksārthāya vaṇiksārthābhyām vaṇiksārthebhyaḥ
Ablativevaṇiksārthāt vaṇiksārthābhyām vaṇiksārthebhyaḥ
Genitivevaṇiksārthasya vaṇiksārthayoḥ vaṇiksārthānām
Locativevaṇiksārthe vaṇiksārthayoḥ vaṇiksārtheṣu

Compound vaṇiksārtha -

Adverb -vaṇiksārtham -vaṇiksārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria