Declension table of ?vaṇikputra

Deva

MasculineSingularDualPlural
Nominativevaṇikputraḥ vaṇikputrau vaṇikputrāḥ
Vocativevaṇikputra vaṇikputrau vaṇikputrāḥ
Accusativevaṇikputram vaṇikputrau vaṇikputrān
Instrumentalvaṇikputreṇa vaṇikputrābhyām vaṇikputraiḥ vaṇikputrebhiḥ
Dativevaṇikputrāya vaṇikputrābhyām vaṇikputrebhyaḥ
Ablativevaṇikputrāt vaṇikputrābhyām vaṇikputrebhyaḥ
Genitivevaṇikputrasya vaṇikputrayoḥ vaṇikputrāṇām
Locativevaṇikputre vaṇikputrayoḥ vaṇikputreṣu

Compound vaṇikputra -

Adverb -vaṇikputram -vaṇikputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria