Declension table of ?vaṇikpuruṣa

Deva

MasculineSingularDualPlural
Nominativevaṇikpuruṣaḥ vaṇikpuruṣau vaṇikpuruṣāḥ
Vocativevaṇikpuruṣa vaṇikpuruṣau vaṇikpuruṣāḥ
Accusativevaṇikpuruṣam vaṇikpuruṣau vaṇikpuruṣān
Instrumentalvaṇikpuruṣeṇa vaṇikpuruṣābhyām vaṇikpuruṣaiḥ vaṇikpuruṣebhiḥ
Dativevaṇikpuruṣāya vaṇikpuruṣābhyām vaṇikpuruṣebhyaḥ
Ablativevaṇikpuruṣāt vaṇikpuruṣābhyām vaṇikpuruṣebhyaḥ
Genitivevaṇikpuruṣasya vaṇikpuruṣayoḥ vaṇikpuruṣāṇām
Locativevaṇikpuruṣe vaṇikpuruṣayoḥ vaṇikpuruṣeṣu

Compound vaṇikpuruṣa -

Adverb -vaṇikpuruṣam -vaṇikpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria