Declension table of ?vaṇikpatha

Deva

MasculineSingularDualPlural
Nominativevaṇikpathaḥ vaṇikpathau vaṇikpathāḥ
Vocativevaṇikpatha vaṇikpathau vaṇikpathāḥ
Accusativevaṇikpatham vaṇikpathau vaṇikpathān
Instrumentalvaṇikpathena vaṇikpathābhyām vaṇikpathaiḥ vaṇikpathebhiḥ
Dativevaṇikpathāya vaṇikpathābhyām vaṇikpathebhyaḥ
Ablativevaṇikpathāt vaṇikpathābhyām vaṇikpathebhyaḥ
Genitivevaṇikpathasya vaṇikpathayoḥ vaṇikpathānām
Locativevaṇikpathe vaṇikpathayoḥ vaṇikpatheṣu

Compound vaṇikpatha -

Adverb -vaṇikpatham -vaṇikpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria