Declension table of ?vaṇijyā

Deva

FeminineSingularDualPlural
Nominativevaṇijyā vaṇijye vaṇijyāḥ
Vocativevaṇijye vaṇijye vaṇijyāḥ
Accusativevaṇijyām vaṇijye vaṇijyāḥ
Instrumentalvaṇijyayā vaṇijyābhyām vaṇijyābhiḥ
Dativevaṇijyāyai vaṇijyābhyām vaṇijyābhyaḥ
Ablativevaṇijyāyāḥ vaṇijyābhyām vaṇijyābhyaḥ
Genitivevaṇijyāyāḥ vaṇijyayoḥ vaṇijyānām
Locativevaṇijyāyām vaṇijyayoḥ vaṇijyāsu

Adverb -vaṇijyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria