Declension table of ?vaṇijya

Deva

NeuterSingularDualPlural
Nominativevaṇijyam vaṇijye vaṇijyāni
Vocativevaṇijya vaṇijye vaṇijyāni
Accusativevaṇijyam vaṇijye vaṇijyāni
Instrumentalvaṇijyena vaṇijyābhyām vaṇijyaiḥ
Dativevaṇijyāya vaṇijyābhyām vaṇijyebhyaḥ
Ablativevaṇijyāt vaṇijyābhyām vaṇijyebhyaḥ
Genitivevaṇijyasya vaṇijyayoḥ vaṇijyānām
Locativevaṇijye vaṇijyayoḥ vaṇijyeṣu

Compound vaṇijya -

Adverb -vaṇijyam -vaṇijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria