Declension table of vaṇijā

Deva

FeminineSingularDualPlural
Nominativevaṇijā vaṇije vaṇijāḥ
Vocativevaṇije vaṇije vaṇijāḥ
Accusativevaṇijām vaṇije vaṇijāḥ
Instrumentalvaṇijayā vaṇijābhyām vaṇijābhiḥ
Dativevaṇijāyai vaṇijābhyām vaṇijābhyaḥ
Ablativevaṇijāyāḥ vaṇijābhyām vaṇijābhyaḥ
Genitivevaṇijāyāḥ vaṇijayoḥ vaṇijānām
Locativevaṇijāyām vaṇijayoḥ vaṇijāsu

Adverb -vaṇijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria