Declension table of ?vaṇigvīthī

Deva

FeminineSingularDualPlural
Nominativevaṇigvīthī vaṇigvīthyau vaṇigvīthyaḥ
Vocativevaṇigvīthi vaṇigvīthyau vaṇigvīthyaḥ
Accusativevaṇigvīthīm vaṇigvīthyau vaṇigvīthīḥ
Instrumentalvaṇigvīthyā vaṇigvīthībhyām vaṇigvīthībhiḥ
Dativevaṇigvīthyai vaṇigvīthībhyām vaṇigvīthībhyaḥ
Ablativevaṇigvīthyāḥ vaṇigvīthībhyām vaṇigvīthībhyaḥ
Genitivevaṇigvīthyāḥ vaṇigvīthyoḥ vaṇigvīthīnām
Locativevaṇigvīthyām vaṇigvīthyoḥ vaṇigvīthīṣu

Compound vaṇigvīthi - vaṇigvīthī -

Adverb -vaṇigvīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria