Declension table of ?vaṇigvaha

Deva

MasculineSingularDualPlural
Nominativevaṇigvahaḥ vaṇigvahau vaṇigvahāḥ
Vocativevaṇigvaha vaṇigvahau vaṇigvahāḥ
Accusativevaṇigvaham vaṇigvahau vaṇigvahān
Instrumentalvaṇigvahena vaṇigvahābhyām vaṇigvahaiḥ vaṇigvahebhiḥ
Dativevaṇigvahāya vaṇigvahābhyām vaṇigvahebhyaḥ
Ablativevaṇigvahāt vaṇigvahābhyām vaṇigvahebhyaḥ
Genitivevaṇigvahasya vaṇigvahayoḥ vaṇigvahānām
Locativevaṇigvahe vaṇigvahayoḥ vaṇigvaheṣu

Compound vaṇigvaha -

Adverb -vaṇigvaham -vaṇigvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria