Declension table of ?vaṇigvṛtti

Deva

FeminineSingularDualPlural
Nominativevaṇigvṛttiḥ vaṇigvṛttī vaṇigvṛttayaḥ
Vocativevaṇigvṛtte vaṇigvṛttī vaṇigvṛttayaḥ
Accusativevaṇigvṛttim vaṇigvṛttī vaṇigvṛttīḥ
Instrumentalvaṇigvṛttyā vaṇigvṛttibhyām vaṇigvṛttibhiḥ
Dativevaṇigvṛttyai vaṇigvṛttaye vaṇigvṛttibhyām vaṇigvṛttibhyaḥ
Ablativevaṇigvṛttyāḥ vaṇigvṛtteḥ vaṇigvṛttibhyām vaṇigvṛttibhyaḥ
Genitivevaṇigvṛttyāḥ vaṇigvṛtteḥ vaṇigvṛttyoḥ vaṇigvṛttīnām
Locativevaṇigvṛttyām vaṇigvṛttau vaṇigvṛttyoḥ vaṇigvṛttiṣu

Compound vaṇigvṛtti -

Adverb -vaṇigvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria