Declension table of ?vaṇiggrāma

Deva

MasculineSingularDualPlural
Nominativevaṇiggrāmaḥ vaṇiggrāmau vaṇiggrāmāḥ
Vocativevaṇiggrāma vaṇiggrāmau vaṇiggrāmāḥ
Accusativevaṇiggrāmam vaṇiggrāmau vaṇiggrāmān
Instrumentalvaṇiggrāmeṇa vaṇiggrāmābhyām vaṇiggrāmaiḥ vaṇiggrāmebhiḥ
Dativevaṇiggrāmāya vaṇiggrāmābhyām vaṇiggrāmebhyaḥ
Ablativevaṇiggrāmāt vaṇiggrāmābhyām vaṇiggrāmebhyaḥ
Genitivevaṇiggrāmasya vaṇiggrāmayoḥ vaṇiggrāmāṇām
Locativevaṇiggrāme vaṇiggrāmayoḥ vaṇiggrāmeṣu

Compound vaṇiggrāma -

Adverb -vaṇiggrāmam -vaṇiggrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria