Declension table of ?vaṇiṅmārga

Deva

MasculineSingularDualPlural
Nominativevaṇiṅmārgaḥ vaṇiṅmārgau vaṇiṅmārgāḥ
Vocativevaṇiṅmārga vaṇiṅmārgau vaṇiṅmārgāḥ
Accusativevaṇiṅmārgam vaṇiṅmārgau vaṇiṅmārgān
Instrumentalvaṇiṅmārgeṇa vaṇiṅmārgābhyām vaṇiṅmārgaiḥ vaṇiṅmārgebhiḥ
Dativevaṇiṅmārgāya vaṇiṅmārgābhyām vaṇiṅmārgebhyaḥ
Ablativevaṇiṅmārgāt vaṇiṅmārgābhyām vaṇiṅmārgebhyaḥ
Genitivevaṇiṅmārgasya vaṇiṅmārgayoḥ vaṇiṅmārgāṇām
Locativevaṇiṅmārge vaṇiṅmārgayoḥ vaṇiṅmārgeṣu

Compound vaṇiṅmārga -

Adverb -vaṇiṅmārgam -vaṇiṅmārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria