Declension table of ?vaṇathalagrāma

Deva

MasculineSingularDualPlural
Nominativevaṇathalagrāmaḥ vaṇathalagrāmau vaṇathalagrāmāḥ
Vocativevaṇathalagrāma vaṇathalagrāmau vaṇathalagrāmāḥ
Accusativevaṇathalagrāmam vaṇathalagrāmau vaṇathalagrāmān
Instrumentalvaṇathalagrāmeṇa vaṇathalagrāmābhyām vaṇathalagrāmaiḥ vaṇathalagrāmebhiḥ
Dativevaṇathalagrāmāya vaṇathalagrāmābhyām vaṇathalagrāmebhyaḥ
Ablativevaṇathalagrāmāt vaṇathalagrāmābhyām vaṇathalagrāmebhyaḥ
Genitivevaṇathalagrāmasya vaṇathalagrāmayoḥ vaṇathalagrāmāṇām
Locativevaṇathalagrāme vaṇathalagrāmayoḥ vaṇathalagrāmeṣu

Compound vaṇathalagrāma -

Adverb -vaṇathalagrāmam -vaṇathalagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria