Declension table of ?vaṇṭita

Deva

NeuterSingularDualPlural
Nominativevaṇṭitam vaṇṭite vaṇṭitāni
Vocativevaṇṭita vaṇṭite vaṇṭitāni
Accusativevaṇṭitam vaṇṭite vaṇṭitāni
Instrumentalvaṇṭitena vaṇṭitābhyām vaṇṭitaiḥ
Dativevaṇṭitāya vaṇṭitābhyām vaṇṭitebhyaḥ
Ablativevaṇṭitāt vaṇṭitābhyām vaṇṭitebhyaḥ
Genitivevaṇṭitasya vaṇṭitayoḥ vaṇṭitānām
Locativevaṇṭite vaṇṭitayoḥ vaṇṭiteṣu

Compound vaṇṭita -

Adverb -vaṇṭitam -vaṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria