Declension table of ?vaṇṭhara

Deva

MasculineSingularDualPlural
Nominativevaṇṭharaḥ vaṇṭharau vaṇṭharāḥ
Vocativevaṇṭhara vaṇṭharau vaṇṭharāḥ
Accusativevaṇṭharam vaṇṭharau vaṇṭharān
Instrumentalvaṇṭhareṇa vaṇṭharābhyām vaṇṭharaiḥ vaṇṭharebhiḥ
Dativevaṇṭharāya vaṇṭharābhyām vaṇṭharebhyaḥ
Ablativevaṇṭharāt vaṇṭharābhyām vaṇṭharebhyaḥ
Genitivevaṇṭharasya vaṇṭharayoḥ vaṇṭharāṇām
Locativevaṇṭhare vaṇṭharayoḥ vaṇṭhareṣu

Compound vaṇṭhara -

Adverb -vaṇṭharam -vaṇṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria