Declension table of ?vaṇṭa

Deva

NeuterSingularDualPlural
Nominativevaṇṭam vaṇṭe vaṇṭāni
Vocativevaṇṭa vaṇṭe vaṇṭāni
Accusativevaṇṭam vaṇṭe vaṇṭāni
Instrumentalvaṇṭena vaṇṭābhyām vaṇṭaiḥ
Dativevaṇṭāya vaṇṭābhyām vaṇṭebhyaḥ
Ablativevaṇṭāt vaṇṭābhyām vaṇṭebhyaḥ
Genitivevaṇṭasya vaṇṭayoḥ vaṇṭānām
Locativevaṇṭe vaṇṭayoḥ vaṇṭeṣu

Compound vaṇṭa -

Adverb -vaṇṭam -vaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria