Declension table of ?vaṇḍara

Deva

MasculineSingularDualPlural
Nominativevaṇḍaraḥ vaṇḍarau vaṇḍarāḥ
Vocativevaṇḍara vaṇḍarau vaṇḍarāḥ
Accusativevaṇḍaram vaṇḍarau vaṇḍarān
Instrumentalvaṇḍareṇa vaṇḍarābhyām vaṇḍaraiḥ vaṇḍarebhiḥ
Dativevaṇḍarāya vaṇḍarābhyām vaṇḍarebhyaḥ
Ablativevaṇḍarāt vaṇḍarābhyām vaṇḍarebhyaḥ
Genitivevaṇḍarasya vaṇḍarayoḥ vaṇḍarāṇām
Locativevaṇḍare vaṇḍarayoḥ vaṇḍareṣu

Compound vaṇḍara -

Adverb -vaṇḍaram -vaṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria