Declension table of vaṃśya

Deva

NeuterSingularDualPlural
Nominativevaṃśyam vaṃśye vaṃśyāni
Vocativevaṃśya vaṃśye vaṃśyāni
Accusativevaṃśyam vaṃśye vaṃśyāni
Instrumentalvaṃśyena vaṃśyābhyām vaṃśyaiḥ
Dativevaṃśyāya vaṃśyābhyām vaṃśyebhyaḥ
Ablativevaṃśyāt vaṃśyābhyām vaṃśyebhyaḥ
Genitivevaṃśyasya vaṃśyayoḥ vaṃśyānām
Locativevaṃśye vaṃśyayoḥ vaṃśyeṣu

Compound vaṃśya -

Adverb -vaṃśyam -vaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria