Declension table of vaṃśya

Deva

MasculineSingularDualPlural
Nominativevaṃśyaḥ vaṃśyau vaṃśyāḥ
Vocativevaṃśya vaṃśyau vaṃśyāḥ
Accusativevaṃśyam vaṃśyau vaṃśyān
Instrumentalvaṃśyena vaṃśyābhyām vaṃśyaiḥ vaṃśyebhiḥ
Dativevaṃśyāya vaṃśyābhyām vaṃśyebhyaḥ
Ablativevaṃśyāt vaṃśyābhyām vaṃśyebhyaḥ
Genitivevaṃśyasya vaṃśyayoḥ vaṃśyānām
Locativevaṃśye vaṃśyayoḥ vaṃśyeṣu

Compound vaṃśya -

Adverb -vaṃśyam -vaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria