Declension table of ?vaṃśīyā

Deva

FeminineSingularDualPlural
Nominativevaṃśīyā vaṃśīye vaṃśīyāḥ
Vocativevaṃśīye vaṃśīye vaṃśīyāḥ
Accusativevaṃśīyām vaṃśīye vaṃśīyāḥ
Instrumentalvaṃśīyayā vaṃśīyābhyām vaṃśīyābhiḥ
Dativevaṃśīyāyai vaṃśīyābhyām vaṃśīyābhyaḥ
Ablativevaṃśīyāyāḥ vaṃśīyābhyām vaṃśīyābhyaḥ
Genitivevaṃśīyāyāḥ vaṃśīyayoḥ vaṃśīyānām
Locativevaṃśīyāyām vaṃśīyayoḥ vaṃśīyāsu

Adverb -vaṃśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria