Declension table of vaṃśīya

Deva

NeuterSingularDualPlural
Nominativevaṃśīyam vaṃśīye vaṃśīyāni
Vocativevaṃśīya vaṃśīye vaṃśīyāni
Accusativevaṃśīyam vaṃśīye vaṃśīyāni
Instrumentalvaṃśīyena vaṃśīyābhyām vaṃśīyaiḥ
Dativevaṃśīyāya vaṃśīyābhyām vaṃśīyebhyaḥ
Ablativevaṃśīyāt vaṃśīyābhyām vaṃśīyebhyaḥ
Genitivevaṃśīyasya vaṃśīyayoḥ vaṃśīyānām
Locativevaṃśīye vaṃśīyayoḥ vaṃśīyeṣu

Compound vaṃśīya -

Adverb -vaṃśīyam -vaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria