Declension table of vaṃśīya

Deva

MasculineSingularDualPlural
Nominativevaṃśīyaḥ vaṃśīyau vaṃśīyāḥ
Vocativevaṃśīya vaṃśīyau vaṃśīyāḥ
Accusativevaṃśīyam vaṃśīyau vaṃśīyān
Instrumentalvaṃśīyena vaṃśīyābhyām vaṃśīyaiḥ vaṃśīyebhiḥ
Dativevaṃśīyāya vaṃśīyābhyām vaṃśīyebhyaḥ
Ablativevaṃśīyāt vaṃśīyābhyām vaṃśīyebhyaḥ
Genitivevaṃśīyasya vaṃśīyayoḥ vaṃśīyānām
Locativevaṃśīye vaṃśīyayoḥ vaṃśīyeṣu

Compound vaṃśīya -

Adverb -vaṃśīyam -vaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria