Declension table of ?vaṃśīvadana

Deva

MasculineSingularDualPlural
Nominativevaṃśīvadanaḥ vaṃśīvadanau vaṃśīvadanāḥ
Vocativevaṃśīvadana vaṃśīvadanau vaṃśīvadanāḥ
Accusativevaṃśīvadanam vaṃśīvadanau vaṃśīvadanān
Instrumentalvaṃśīvadanena vaṃśīvadanābhyām vaṃśīvadanaiḥ vaṃśīvadanebhiḥ
Dativevaṃśīvadanāya vaṃśīvadanābhyām vaṃśīvadanebhyaḥ
Ablativevaṃśīvadanāt vaṃśīvadanābhyām vaṃśīvadanebhyaḥ
Genitivevaṃśīvadanasya vaṃśīvadanayoḥ vaṃśīvadanānām
Locativevaṃśīvadane vaṃśīvadanayoḥ vaṃśīvadaneṣu

Compound vaṃśīvadana -

Adverb -vaṃśīvadanam -vaṃśīvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria