Declension table of ?vaṃśīvādya

Deva

NeuterSingularDualPlural
Nominativevaṃśīvādyam vaṃśīvādye vaṃśīvādyāni
Vocativevaṃśīvādya vaṃśīvādye vaṃśīvādyāni
Accusativevaṃśīvādyam vaṃśīvādye vaṃśīvādyāni
Instrumentalvaṃśīvādyena vaṃśīvādyābhyām vaṃśīvādyaiḥ
Dativevaṃśīvādyāya vaṃśīvādyābhyām vaṃśīvādyebhyaḥ
Ablativevaṃśīvādyāt vaṃśīvādyābhyām vaṃśīvādyebhyaḥ
Genitivevaṃśīvādyasya vaṃśīvādyayoḥ vaṃśīvādyānām
Locativevaṃśīvādye vaṃśīvādyayoḥ vaṃśīvādyeṣu

Compound vaṃśīvādya -

Adverb -vaṃśīvādyam -vaṃśīvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria