Declension table of ?vaṃśīdhara

Deva

MasculineSingularDualPlural
Nominativevaṃśīdharaḥ vaṃśīdharau vaṃśīdharāḥ
Vocativevaṃśīdhara vaṃśīdharau vaṃśīdharāḥ
Accusativevaṃśīdharam vaṃśīdharau vaṃśīdharān
Instrumentalvaṃśīdhareṇa vaṃśīdharābhyām vaṃśīdharaiḥ vaṃśīdharebhiḥ
Dativevaṃśīdharāya vaṃśīdharābhyām vaṃśīdharebhyaḥ
Ablativevaṃśīdharāt vaṃśīdharābhyām vaṃśīdharebhyaḥ
Genitivevaṃśīdharasya vaṃśīdharayoḥ vaṃśīdharāṇām
Locativevaṃśīdhare vaṃśīdharayoḥ vaṃśīdhareṣu

Compound vaṃśīdhara -

Adverb -vaṃśīdharam -vaṃśīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria