Declension table of ?vaṃśīdāsa

Deva

MasculineSingularDualPlural
Nominativevaṃśīdāsaḥ vaṃśīdāsau vaṃśīdāsāḥ
Vocativevaṃśīdāsa vaṃśīdāsau vaṃśīdāsāḥ
Accusativevaṃśīdāsam vaṃśīdāsau vaṃśīdāsān
Instrumentalvaṃśīdāsena vaṃśīdāsābhyām vaṃśīdāsaiḥ vaṃśīdāsebhiḥ
Dativevaṃśīdāsāya vaṃśīdāsābhyām vaṃśīdāsebhyaḥ
Ablativevaṃśīdāsāt vaṃśīdāsābhyām vaṃśīdāsebhyaḥ
Genitivevaṃśīdāsasya vaṃśīdāsayoḥ vaṃśīdāsānām
Locativevaṃśīdāse vaṃśīdāsayoḥ vaṃśīdāseṣu

Compound vaṃśīdāsa -

Adverb -vaṃśīdāsam -vaṃśīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria